- amitābhāya tathāgatāya
tadyathā amṛ[te am]ṛto-bhate amṛtasaṃbhave amitagaganakīrtakare svāhā and namo amitābhāya tathāgatāya
tadyathā maṛte phu amṛte phu...
- | nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya |
tadyathā padmapāṇi sara sara ehy ehi
bhagavann āryāvalokiteśvara ārolik | In Chinese...
- ratnatrayāya nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākaruṇikāya
Tadyathā Oṃ
cakravarti cintāmaṇi mahāpadme ru ru tiṣṭha
jvala ākarṣāya hūṃ phat...
- follows: Namo buddhāya, Namo dharmāya,
Namah samghāya,
Namah Śrī Mahādevīye,
Tadyathā Om paripūraņa cāre
samanta darśane. Mahā vihāra gate
samanta vidhamane...
- Samantabhadra: om̐ namaḥ samantabhadrāya bodhisattvāya mahāsattvāya ||
tadyathā || om̐
samantabhadre sarvottama-mahāprāgbhārakalyāṇaṁ samprāpaya hūm̐ phaṭ...
- bhaiṣajyaguru- vaiḍūryaprabharājāya tathāgatāya
arhate samyaksaṃbuddhāya
tadyathā: oṃ bhaiṣajye bhaiṣajye bhaiṣajya-samudgate svāhā. The last line of the...
-
bhagavate sarva durgati pariśodhana rājāya tathāgatāyārhate samyaksambudhāya
tadyathā OṂ śodhane śodhane
sarva pāpam viśodhani śuddhe viśuddhe sarvakarmāvarana...
- ratnatrayāya namo
bhagavate śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya.
Tadyathā: oṃ
ajite ajite aparājite ajitañjaya hara hara
maitri avalokite kara kara...
- nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya |
tadyathā | oṁ tāre tuttāre ture sarvaduṣṭān praduṣṭān mama kṛte
jambhaya stambhaya...
- (in Sanskrit, English, Chinese): Namaḥ saptānāṃ samyaksaṃbuddha koṭīnāṃ
tadyathā Oṁ cale cule
cunde svāhā The
homage by
seven times ten
million samyaksaṃbuddhas...