- पुनः ॥ ८० ॥ manvantarāṇyasaṅkhyāni sargaḥ saṃhāra eva ca । krīḍannivaitat
kurute parameṣṭhī punaḥ punaḥ ॥ 80 ॥ (80) The Manvantaras, the
creations and destructions...
- of
attachment to
desire and p****ion. (Stanza
attributed to Subhodha.) 18
kurutē gaṅgāsāgaragamanaṃ vrata-paripālanamathavā dānam । jñānavihīnaḥ sarvamatēna...