- sāvatthiyaṃ
viharati jetavane anāthapiṇḍik****a ārāme. (Pali) evaṃ mayā śrutam |
ekasmin samaye bhagavān śrāvastyāṃ
viharati sma jetavane'nāthapiṇḍadasyārāme. (Sanskrit)...
- (evaṃ me suttaṃ) and the
second phrase, ekaṃ samayaṃ (Pāli; Sanskrit:
ekasmin samaye), 'at one time', were seen as two
separate units. On a
similar note...
- of the body,
speech and mind of all the Tathāgatas” (evaṃ mayā śrutam
ekasmin samaye bhagavān sarvva-tathāgata-kāya-vāk-citta-vajra-yonī-bhāgeṣu vijahāra)...