- tīripādibhiḥ pattibhiśca sādubhiḥ, api ca, 10. sarvān evāgāminaḥ pārthivendrān
bhūyo bhūyo yācate rājasiṃhaḥ, sāmānyoyaṃ
dharmmasetur narānāṃ kāle kāle pālanīyo...
- Désemaru, Chāguthi, Thakubanjar, Hañchethu, Khāwaju, Rājbāhak, Galaju, Bhélé,
Bhuyo, Basuju, Khichaju, Chhukan, Kharbuja, ****, Ghayamasu, Tukanbanjar, Jati...
- vidyayā sahāpaḥ prāviśattata āṇḍaṃ
samavartata tadabhyamṛśadastvityastu
bhūyo 'stvityeva tadabravīttato
brahmaiva prathamamasṛjyata
trayyeva vidyā tasmādāhurbrahmāsya...
- kale kale 28.
palaniyo bhavadbhih |
sarvan etan
bhavinah parthivendran bhuyo bhu- 29. yo
yochate Ramachandrah | sva-dattam para-dattam va yo
hareti va-...